SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्रीवीरनन्दिप्रणीतचतुर्विंशति स्तवनम् चक्र विक्रममानमर्दनमुरुज्या प्राज्यराज्यं , च यः, कुंथुग्रंथविरागतातिशयतस्त्यक्त्वात्मरूपाप्तये । तत्प्राप्तौ तु परं क्षमादिकमरं तद्धर्मचक्रं दधद्, बन्योऽभूद्भवनत्रयस्य तदिदं चित्रं चरित्रं मुनेः ।। १७ ।। श्रीमान जिनः सम्भृतधर्मचक्रः श्रतैर्युतः सारगुणैरवक्रः । मनोरथाप्त्यै हतचक्रिचक्रो भूयादरः पालितधर्मचक्रः ॥१८॥ झानं यदीयं विगतोपमानं सर्वं यदन्तः परमाणुखर्वम् । पायात्स सर्वांवृतिजादपायानाथस्त्रिलोक्या वरमलिनाथः।।१९।। नमोस्तु तस्मै मुनिसुप्रतीय सासातपशवानरो यः । व्रतानि सवैकहितानि यस्य सन्ति मप्र जगत्त्रयस्य।।२०।। नमिर्वरश्रीप्रणयकभूमिर्जिनः स नः पातु दयानिधानः । अलं गलत्यर्जितकर्मजालं यस्येक्षणान्मङ क्षु महोदयस्य ।।२१।। प्रोनियत्करनीलरत्नरुचिरो दाराङ्गचेतो हरः, पूर्णोदीर्णसदाश्रयान्तरमहाभोगास्पदाशोत्करः । गम्भीरास्तसमस्तदोषमधुरध्वानोद्यदानन्दनः, सर्वोवीसुखसम्पदेऽस्त्वमृतदो नेमिनः पावनः ।। २२ ।। श्रियः पदं सर्वविदः पदाम्बुजं नमन्निलिम्पालिमिलिन्दमन्दिरं । सन्मानसोखासिनखांशुकेसरंपार्श्वस्यनः स्ताद्वरदं जिनेशिना२३ लक्ष्मी धीरजिनेश्वरः पदनवानन्तामराधीश्वर, पमासमपदाम्बुजः परमचिलीलाचतत्त्वजः ।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy