SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ श्रीआदिनाथस्तोत्रम् विद्यानद्यदयाचलोऽमितबला शान्ताखिलैनोमलो, दधामस्त्रिजगन्नति गुणमणिबातोज्ज्वलालकृतिम् ॥ २४ ॥ श्रीआदिनाथस्तोत्रम् अनादिनिधने नाथ ! संसारे दुःखसागरे । चञ्चले विषमे भीमे, अगाधे पारवर्जिते ॥ १॥ जन्ममृत्युजरातोये, तृष्णामकरसङ्कले। अज्ञानसिकताकीणे, मायादापतरङ्गक ।। २ ।। क्रोधमानभयावर्ते, लोभत्वबड़वानले । कामरागसिते फेने, रतिशोकभयानके ॥ ३ ॥ महामोहपृहन्मीने, चिन्तावातेन क्षोभिते । दुर्गत्यानामवेलायां वृद्धिं याति, सविस्तरं ॥ ४ ॥ एवम्भूते महाभीमे, संसारे दुःखसङ्कटे । भ्रमणं च मया चक्रे, प्राप्तं दुःखं निरन्तरं ।।।।। नारकाणां महादुखं, तिर्यचर्चा च महद्भयं । देवानां मानसं दुःखं, मनुष्याणां वियोगजं ॥६॥ एतेश्च विविधाकारैः, दुःखजालः पुनः पुनः । आवृतोऽहं जगत्स्वामिन् ! यस्मिंस्तस्मिन्भवान्तरे।।७।। काममोहवशीभूतैः, पुत्रदारैस्तु कारणैः । कृनानि बहुपापानि, अज्ञानतमसावतः ।। ८ ।।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy