________________
श्री वीरन न्दिप्रणीतचतुविशति स्तवनम्
यस्याङ्गस्य मरीचिमण्डल मिलानंदे न्दिरामंदिरम्, पायात्पार्वणशीतरश्मिरुचिरः सोऽयं जिनावीश्वरः ।। १० ।। श्रयनाथ | सरस्वतीश्वरतया रत्नाकरत्वेन तु मी वरेण निवारा त्वया । किं वन्या जलधेः सदा प्रमुदितत्रैलोक्य संसेव्यता, लक्ष्मीश्चाक्षयसङ्गमाऽस्ति परमा मूर्तिमनोहारिता ।। ११ ।। छत्रत्रयं यस्य जगत्त्रयस्य, स्वामित्वसङ कीर्तिपरं रराज | सन्मङ्गलं वः स जिनोऽस्तु देवः, श्रीवासुपूज्यो भुवनत्रयेऽचः | १२ | श्रियं ममैनस्तिमिरक्षयोज्ज्वलां सन्मार्गगः श्रीविमल: क्रियात्सदा जिनो निजानंतर रैर्गुणोत्करै विराजमानो जनताब्जभास्करः ।। १३ ।। श्रीमानः परमां रमां निरुपमां दद्यादनंतो जिनो, विज्ञानातिशयेन येन दुरितात्मानौ विभिन्न कृतौ । सम्पृक्त प्रतिपक्षहीनममितं प्राप्तं सदावस्थितं, शमनिक्षजमक्षयं स्वतिशयं शुद्धात्मजातं नुतम् ॥ १४ ॥ सद्वंशजः पेशलवि श्वशीलः श्लिष्टो गुणैपुष्टतरैविशिष्टैः । दुरदुःकर्महरः कृतार्थो धर्मो जिनः स्वाद्विजयश्रिये नः ।। १५ ।।
७४
प्रणनाथ धर्मतीर्थाधिनाथः, ग्रहदुरितधर्गः प्रोक्तसन्मुक्तिमार्गः ।
प्रशमितजनतार्चिः शुद्धद्दग्ज्ञानमूर्तिः,
प्रवरकनकक्रांतिः श्रेयसे वोऽस्तु शांतिः ।। १६ ।।