SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ श्री वीरनन्दिप्रणीत चतुविशति स्तवनम् जयत्यनन्ताप्रतिमप्रबोध- प्रद्योतविद्योतितविश्वतवः । प्रत्यस्तकर्मोरुतमःप्रतानः, प्रोद्बुद्धभव्याब्जवनोऽजितेनः ||२|| श्री सम्भवं भजत सञ्चितपुण्यराशे, नुर्येन भीकरतरस्य भवाम्बुराशेः लीलासमुचरणकारणानपात्र, प्रोक्तं गुणोत्कर निरास्त्रवणं चरित्रं ३ वन्दे मुदा श्रीशजिनाभिनन्दनं शश्वत्पदानम्रमुखाभिनंदनम् । तपः स्फुरद्रह्निनिमग्नमन्मथं विनेय सन्दर्शितमुक्तिसत्वथम् ||४|| सद्वृत्तिः सुमतिः पतित्रिजगतां नेता विमुक्तेः सुतेर्यस्यात्यद्भुतचिचशक्तिहुतभुग्ज्वालाकलापैरलम् । तन्मार्गानुगमार्गबन्धन महासह घातिनिर्बधनः, 1 ७३ प्लुष्टो दुष्टपरीषहोद्भटभटः सोऽयं जिनः पातु नः ॥ ५ ॥ पद्मप्रभं कोकनदोदरप्रभं पद्मा विनोदायतनं सनातनम् । सर्वात्मनीनोरुदयं महोदयं जिनेश्वरं नौमि विशुद्धधीश्वरम् || ६ || श्रीमस्त्रिलोक्या कृतपादसेवो यः सर्वसत्वामृत दिव्यरावः । स्तादिष्टः सोऽनुपमप्रभावः सुपार्श्वदेवो भवकक्षदावः ||७|| यत्कांतकांतिः कुमुदं वितन्वती तनोत्यलं तत्कमलोत्सवं नवः । निरस्तदोषाऽभ्युदयालय श्रियं क्रियात्स चन्द्रप्रभदेववल्लभः ||८|| श्रियं त्रिलोकीपतिपुष्पदन्तः पुष्यादनंतः प्रियमुक्तिकांतः । दुरंत मिध्यात्वतमस्तमोरिर्जिनो मनोज द्विरद द्विपारिः ॥९॥ यद्वाक्यामृतमाजवंजवदवोशप्तात्मनामात्मनां * नानैनश्चिततापलोपनपरं श्रीशीतलः शीतलम् ।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy