________________
ध्यानसार:
हिंसानन्दो मृषानन्दः, स्तेयानन्दः सुरक्षणम् । चतुर्धा भिहाते रौद्रं, ध्यानं पापैकचेतसम् ।।७४॥ हिंसानन्दोवधः स्याद्वा, वधवा रसोत्सुकः । वधे कृते श्रुते दृष्ट , परमानन्दसम्भवः ।।७।। क्धकस्तवन रलायो, वधकोपायदर्शनम् । शस्त्रयुद्धकथाप्रीती, रोमाञ्चः शीर्थ वर्णने ||७६।। इति रौद्ररमोद्रेक, भजते मोहभावितः । न जानीते निजात्मेव, सर्वजन्तुषु वर्तते ।।७७।। परमात्मेव सर्वत्र, सर्वजन्तुषु तादृशः । तस्य मेदो न विज्ञातः, कस्मै कुप्यति मूढधीः ।।७८|| अविचारितजं बन्धु, हत्वा रोदिति लब्धतो । विचारं निजमात्मानं, हत्वा तुष्यति जन्तुषु ||७९।। (१) सिद्धो न शुद्धचैतन्यं, वैरविद्वषहेतवे । ? कर्मणामपराधोऽयं, जीयो वेदपराध्यति ।।८०|| हतो न नाशामायाति, रक्षितो नैव जीवति । आत्मा स्वकर्मभोगेऽपि, पायं पुण्यं प्रयच्छति ।।८१।। (१) धीरोऽहं शूरशीण्डारी, इति चेतसि मा कृथाः । घोरं कर्म परिणामः, स शूरः स च कातरः ॥८२। आनन्दितोऽसि यद्याते, यद्घाते कीर्तिमानसि । कीर्तिनिन्यवघं मिथ्या, सस्या मोहपरम्परा ॥८३॥ इति हिसानन्दं प्रथम रौद्रध्यानप्रतिषेधमात्र कथितम् ।