________________
जिन सहस्त्रनाम स्तवनम्
जिन धिराजो जिनपो, जिनेशी जिनशासिता । जिलाधिनाथोsपि जिना -धिपतिजिनपालकः ॥६॥ जिनचन्द्रो जिनाबित्यो, जिनार्को जिनकुञ्जरः । जिनेन्दु जिनधीरेयो, जिनधुर्यो जिनोत्तरः ॥ १०॥ जिनवर्यो जिनधरो, जिनसिंहो जिनोद्वहः । जिनर्षभो जिनवृषो, जिनरत्नं जिनोरसम् ॥ ११॥ जिनेशो जिनशार्दूलो, जिनाग्र जिनपुङ्गवः । जिनहंसो जिनोत्तंसो, जिननागो जिनाग्रणीः ॥१२॥ जिनप्रवेकश्च जिन ग्रामणीनिसत्तमः । जिनप्रवहः परम-जिनो जिनपुरोगमः ॥ १३ ॥ जिनश्रेष्ठो जिनज्येष्ठो, जिनमुख्यो जिनाग्रिमः । श्री जिनश्चोत्तमजिनो, जिनवृन्दारकोऽरिचित् ॥१४॥ निर्विघ्नो विरजाः शुद्धो, निस्तमस्को निरञ्जनः । घातिकर्मान्तकः कर्ममर्मावित् कर्महानघः ॥ १५॥
वीतरागोऽभुदद्वेषो निर्मोहो निर्मदोऽगदः । वितृष्णो निर्ममोऽसङ्गो, निर्भयो वीतविस्मयः ॥१६॥
૧૨
अस्वप्नो निःश्रमोऽजन्मा, निःस्वेदो निर्जरोऽमरः । अरत्यतीतो निश्चिन्तो, निर्विषादस्त्रिषष्टिजित् ॥ १७॥
।। इति जिनशतम् ॥ १ ॥