________________
श्रीमद्विच्छिरोमरिण-माशाधर-विचित
जिनसहस्त्रनामस्तवन प्रभो ! भवाङ गभोगेषु, निविण्णो दुःखभीरुकः । एष विज्ञापयामि त्वां, शरण्यां करुणार्णवम् ॥१॥ सुखलालसया मोहाद्, भ्राम्यन् बहिरितस्ततः । सुखकहेतो माऽपि, तप न ज्ञातवान् पुरा ॥२॥ प्रद्य मोहग्रहावेश, शैथिल्यात किञ्चिदुन्मुखः । अनन्तगुणमाप्तेभ्यस्त्वो श्रुत्वा स्तोतुमुद्यतः ॥३॥ भक्त्या प्रोत्सार्यमाणोऽपि, दूरं शक्त्या तिरस्कृतः। त्वां नामाष्टसहस्रण, स्तुत्वात्मानं पुनाम्यहम् ॥४॥ जिन सर्वज्ञ यज्ञाह, तीर्थकृन्नाथयोगिनाम् । निर्वाण-ब्रह्म-बुद्धान्त-कृत्तां चाष्टोत्तरः शतैः ।।५।।
तघाजिनो जिनेन्द्रो जिनराद, जिनपृष्ठो जिनोत्तमः । जिनाधिपो जिनाधीशोः जिनस्वामी जिनेश्वरः ॥६।। जिननाथो जिनपतिजिनराजो जिनाधिराट् । जिनप्रभुजिनविभुजिनमर्ता जिनाधिभूः ॥७॥ जिननेता जिनेशानी, जिनेनो जिननायकः । जिने जिनपरिवृढो जिनवो जिनेशिता ॥८॥