________________
अथसहस्रनाम महात्म्यम्
,
पुण्यप्राप्यं सम्यग्जपतां पठतां गुण्यतां शृण्वतां समनुप्रेक्षमाणानां भव्यजीवानां चराचरेऽपि सद्वस्तु तात्करले निति ॥ इति ॥ किञ्च इतीमं पूर्वोक्तमिन्द्रस्त बेकादशमंत्रराजोपनिषद्गर्भमित्यादि यावद् भव्यजीवानां भवनपतिव्यन्तरज्योतिor वैमानिकवासिनो देवाः सदा प्रसीदन्ति । इतीमं भव्यजीवानां व्याधयो विलीयन्ते । इतोमं भव्यजीवानां पृथिव्यप्तेजोवायुगगनानि भवन्त्यनुकूलानि । इतीमं भव्यजीवानां साधवः सौमनस्येनानुग्रहपरा जायन्ते । इतीमं भव्यजीवानां खलाः क्षोयन्ते । इतोमं भव्यजीवानां जलस्थलगगनचराः क्रूरजन्तवोऽपि मैत्रीमया भवन्ति । इतीमं भव्यजीवानां ऐहिक सर्वापि शुद्ध गोत्रकलत्रपुत्रमित्रधनधान्यजीवितयौवनरूपाऽरोग्ययशः पुरस्सराः सर्वजनीनाः सम्पदः परभाग्यशालिन्यः सुखसूक्तिकाश्च सम्मुखीना भवन्ति । किं बहुना । इतीमं भव्यजीवानां यावद्' स्वर्गापवर्गश्रियोऽपि क्रमेण यथेच्छ
स्वयंवरेरणोत्सवसमुत्सुका भवन्ति ।
,
२१
इति सिद्धिश्रं यः समुदय:
यथेन्द्रेण प्रसन्नेन समादिष्टोऽर्हतां स्तवः । तथाऽयं सिद्धसेनेन लिलिखे सम्पदां पदं ॥१॥ इति शक्रस्तवः सहस्रनामापरपर्यायपठितो महालाभाय भवतु सुपार्श्व जिन प्रसादात् ॥