SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ २७३ द्वादशानुप्रेक्षाः एकत्वानप्रेक्षा ४ एकरूपमा विशसि जन्मति संशय । भोक्तुं स्वयं स्वकृतकर्म फलानुबन्धम् ।। अन्यो न जातु सुखदुःखविधी सहायः । स्वाजीवनाय मिलितं विटयेटकं ते ॥१॥ बाह्यः परिग्रहविधिस्तब दूरमास्तां । देहोऽयमेति न समं सहसम्भवोऽपि ॥ किं ताम्यसि त्वमनिश्च भणदृष्टनष्टः । दारात्मजद्रविणमन्दिरमोहपाशैः ॥१६॥ संशोच्य शोकविवशो दिवसं तमेकम अन्येबरादरपरः स्वजनस्तवार्थे ।। कायोऽपि भस्म भवति प्रचयाच्चिताग्नेः । संसारयन्त्रपटिकाघटने त्वमेकः ॥१७॥ एष स्वयं त्वविचलननुकमनालैः । लते वेष्टयति नष्टमतिः स्वमेकः ।। पुण्यात् पुनः प्रशमतन्तुकृतावलम्मः । तद्धाम धावति विधृतसमस्तवाधम् ||१८|| पृथक्त्वानुप्रेक्षा ३ देहात्मकोऽहमिति वेतसि मा कथास्त्वम् । स्वचो यतोऽस्य पुषः परमो विवेका।।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy