SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ उपयोगाष्टकम् चिदमलगुणमूर्तिः, बालचन्द्रोहकीर्तिः, विदितसकलतत्व, भावयाम्यात्मतत्त्वं ॥८॥ इति आत्मभावनाष्टकं सम्पूर्ण । उपरोपाटसम्म अथ शुभमशुमं वा सत्यमस्ति क्रियायाफलमपद्यनभाजां निष्फलं नए कर्म । ? निरवधिपरिशुद्धब्रह्मगम्भीरमूर्तिः, स जयति परमात्मा निष्फला यस्य सेवा ।।१।। ननु शुभ-उपयोगः पुण्यबन्धस्य हेतुः, प्रभवति खलु पापं तत्र यत्राशुभोऽसौं ! तदुभयमपि न स्यादु देव ! शुद्धोपयोगाद्, वरमिह तक सेवा यत्र तस्य प्रसूतिः ॥२॥ ध्रुवमयमशुभः स्याद् द्वेषसन्मोहरागः, अभिसरति शुभत्व केवलं धर्मरागान् । निजमहिमनि रागः द्वेषमाहेरपोटः, परिददृढभावं याति शुद्धो यदा स्यात् ।।३।। यदभिरुचिसमस्मै मन्यते तद्धि पुण्यं, यदनभिरुचितं तु प्राह तत्पापमज्ञः । प्रविलसति सदेतद् द्वैतमद्वैतमेव, स्फुरति हृदयगर्भ तावकं यस्य तेजः ||४||
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy