SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ११३ आत्मभावनाष्टकम् दमितकरणदन्ति, प्राप्तदुष्कर्मशान्तिम्, श्रमणविरहितत्वं, भाषयाम्यात्मतत्त्वं ॥३॥ अकुटिलगलियुक्त, भावकर्मातिरिक्त, सकलविमलोध, वस्तसंसारबाथ । प्रकरितनिधर्म, नियामकर्म, विकृतिविरहितत्वं, भावथाम्यात्मतत्वं ॥४॥ प्रवरगुणकदम्ब, द्रव्यफर्माद्रिशम्ब, भवननिधिपोतं, शुद्धचिचस्वभावं | शिवसुखसुचरित्रं, घातिपल्लीलवित्रं, नवमरसकतत्वं, माश्याम्यात्मतत्वं ।।।। स्मरकमलशशाङ्क, शुष्कदुष्कर्मपर, करणतिमिरमानु, मुक्तिशैलेन्द्रसार्नु । स्थिरतरसुखरूयं नष्टकामोग्रताप, विरहितपरतत्वं, भारयाम्यात्मतस्वं ।।६।। अजरअमरमेक, विश्वलोकावलोकम, निजरुचिमणिदीपं शान्तकाग्नितापं । सुजनजनवसन्तं, मोजलक्ष्मीनिकेत, त्रिजगतिपरमतवं, भावयाम्यात्मतरखं |७|| त्रिदशनुतमनिन्ध, जैनयोगीन्द्रवन्ध, मधुरयमलदूरं, शाश्वतानन्दपूरं |
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy