________________
श्रीवादिराजसूरिविरचितम्
इह हि भवति पुण्यं कारणं भोगवल्याः, प्रभवति खलु तस्याः पुष्कला मोहवली । इदमपि विवचे पापवल्लीं दुरन्तां, इयमिदम विशिष्ट हेतुमद्धेतुभावः ||५|| समभवमहमिन्द्रोऽनन्तशोऽनन्तवारान् पुनरपि च निगोतोऽनन्तशोन्तर्विवृतः । किमिह फलममुक्तं तद्यदद्यापि भो ? सकलफलविध कारणं देव १ देया ||६|| चमति झमिति रागं प्राप्य शुद्धोपयोगं, भवति शमसुखानां पात्र मस्तान्तरागः । प्रशमसुखरसज्ञो ज्ञानमाप्नोत्यनन्तं, भवति वरदजीवन्नेवमुक्तस्तदात्मा ||७|| अपगतफलकामो निष्फलं प्राप्तुकामः, afe faar बोधेऽत्यन्तमाबद्धलक्ष्यः । स्वयमपि हि जनोऽयं पुण्यपापोपमर्दा, दनुभवति विशुद्धब्रह्मभासिस्वरूपम् ||८|| इत्युपयोगाष्टकम् ।
श्रीवादिराजसूरिविरचितम्
अध्यात्माष्टकम् भुजङ्गप्रयातं छन्दः विभावाद्यभावात् स्वभाचं वहन्तं । सुबोधप्रकर्षादबोधं दहन्तं ॥
११५