________________
११६
श्रीवादिराजसूरिविरचितम्
नयातीतरूपं नयाम्भोधिचन्द्रं । भजेऽहं जगज्जीवनं श्रीजिनेन्द्रम || १॥३
दयादेयभावादनादेय दूरं । गुणानामभावाद् गुणाम्भोधिपूरम् ॥ सुचारित्र वक्षणावीतनिद्रं । भजेऽहं जगज्जीवनं श्रीजिनेन्द्रं ||२||
शुभं वाऽशुभं कर्म चैकं समस्तं । नयान् निश्चितं बन्धनदं निरस्तं ॥
मावस ! भजेऽहं जगज्जीवनं श्रीजिनेन्द्रं ॥ ३ ॥
द्वयं चाद्वयं वस्त्वनित्यं च नित्यं । त्रिधा लभ्यमेतत् त्ववक्तव्य चिन्त्यम् || लसत् सप्त भयोर्मिमाला समुद्रं । भजेऽहं जगज्जीवनं श्रीजिनेन्द्रं ॥४॥
कुतस्त्यो विरोधादिदोषावकाशो | ध्वनिः स्यादिति स्यादहो यत् प्रकाशः ॥ इतीत्थं वदन्तं प्रमाणादरिद्रं । भजेऽहं जगज्जीवनं श्रीजिनेन्द्र ||५||
प्रमाणं यतो द्वादशाङ्गाख्यशास्त्रं । सुवक्तृत्वतो धर्मकर्मादि पात्रम् || ।।