SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ११६ श्रीवादिराजसूरिविरचितम् नयातीतरूपं नयाम्भोधिचन्द्रं । भजेऽहं जगज्जीवनं श्रीजिनेन्द्रम || १॥३ दयादेयभावादनादेय दूरं । गुणानामभावाद् गुणाम्भोधिपूरम् ॥ सुचारित्र वक्षणावीतनिद्रं । भजेऽहं जगज्जीवनं श्रीजिनेन्द्रं ||२|| शुभं वाऽशुभं कर्म चैकं समस्तं । नयान् निश्चितं बन्धनदं निरस्तं ॥ मावस ! भजेऽहं जगज्जीवनं श्रीजिनेन्द्रं ॥ ३ ॥ द्वयं चाद्वयं वस्त्वनित्यं च नित्यं । त्रिधा लभ्यमेतत् त्ववक्तव्य चिन्त्यम् || लसत् सप्त भयोर्मिमाला समुद्रं । भजेऽहं जगज्जीवनं श्रीजिनेन्द्रं ॥४॥ कुतस्त्यो विरोधादिदोषावकाशो | ध्वनिः स्यादिति स्यादहो यत् प्रकाशः ॥ इतीत्थं वदन्तं प्रमाणादरिद्रं । भजेऽहं जगज्जीवनं श्रीजिनेन्द्र ||५|| प्रमाणं यतो द्वादशाङ्गाख्यशास्त्रं । सुवक्तृत्वतो धर्मकर्मादि पात्रम् || ।।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy