________________
चारित्रभक्तिः
ज्ञानभक्तिः अत्यल्पायतिरक्षजा मतिरियं बोधोऽवधिः सावधिः, साश्चर्यः क्वचिदेवयोगिनि स च स्वल्पो मनःपर्ययः । दृष्पापं पुनरद्य केवलमिदं ज्योतिः कथागोचर, माहात्म्यं निखिलार्थगे तु सुलमे किं वर्णयामः श्रुतेः ।।१।। यदेवः शिरसा धृतं गणधरः कर्णावतंसीकृतं, न्यस्तं चेतसि योगिभिर्नु पवरैराघातसारं पुनः । हस्ते दृष्टिपथे मुखे च निहितं विद्याधराधीश्वरैः, तत्स्यावाद सरोरुहं मम मनोहंसस्य भृयान्मुदे ।।२।।
मिथ्यातमःपटल भेदनकारणाय, स्वर्गापवर्गपुरमार्गनिबोधनाय । तत्तत्वभावनमनाः प्रणमामि नित्यं, त्रैलोक्यमङ्गलकराय जिनागमाय ।।३।।
इति ज्ञान भक्तिः
चारित्रभक्तिः सानं दुर्भगदेहमण्डनमिव स्यात् स्त्रस्य खेदावहं, धचे साधु न तत्फलाश्रियमयं सम्यस्त्वरत्नाकरः । कामं देव ! यदन्तरेण विफलास्तास्तास्तपोभूमयः, तस्मै स्वचरिताय संयमदमध्यानादिधाम्ने नमः ॥१॥