________________
दर्शन भक्तिः
तवेषु प्रणयं परोऽस्य मनसः श्रद्धानमुक्तं जिने, रेतद् द्वित्रिदशप्रभेदविषयं व्यक्त चतुर्भिर्गुणैः । अष्टाङ्ग भुवनत्रयाचितमिदं मूढेरपोटं त्रिभि, शिवशे देव ! दधामि संसृतिलतोल्लासावसानोत्सवम् ||१|| ते कुर्वन्तु तपसि दुर्धरधियो ज्ञानानि सन्ति, वित्तं वा वितरन्तु देव । तदपि प्रायो न जन्मविदः । एषा येषु न विद्यते तव वचः श्रद्धावधानोद्धुरा, दुष्कर्माङ्कुरकुञ्जव चदहनयोतावदाता रुचिः ||२|| संसाराम्बुधि सेतुबन्धमसमप्रारम्भलक्ष्मीवन, - प्रोल्लासामृतवारिवाहम खिलत्रैलोक्य चिन्तामणिम् ।
कन्याणाम्बुज षण्डसम्भवसरः सम्यक्स्वनं कृती, यो धत्ते हृदि तस्य नाथ ! सुलभाः स्वर्गापवर्ग श्रियः ॥ ३ ॥
||
ज्ञात्वा करामलकद् भुवि सर्वविद्या, कृत्वा तपांसि बहुकोटियुगान्तरेऽपि ।
सद्दर्शनामृतरसायनपानवाया, नात्यन्तिकीमनुभवन्ति हि मोक्षलक्ष्मीम् ||४|| इति दर्शनभक्तिः