________________
सिद्धभक्ति
न प्रत्यायाति नान्तं जितुमभिमनः कालशून्यप्रसक्तः,
कालस्तीन मति विपा नव्यशून्यप्रसङ्गः ॥४|| केचिद्दीपावसाना प्रतिमनिरनुमा मन्यते मुक्तिमेनां, आचार्यो नैष मार्गो न हि भवति यतो विद्यमानस्य नाशः । सर्वेणैवात्मनात्य-क्षण इति सपरैरभ्युपेतो परस्य, स्यादुत्पत्तोनिमित्त क्षण इव विगतो मध्यवर्ती क्षण वात् ॥१॥ मन्यन्ने नैव मुक्तिं व्युपरतकरण कार्यतोऽपि व्यपेता, चैनन्यस्यात्मनिष्ठां प्रकृतिपुरुषपोरन्तरं ज्ञानलभ्यां । चैतन्यस्याप्रवृत्तिः किल तदभिमता तेन मखस्वभावः, प्राप्य सर्वप्रयासो न हि भवति धृथा वादिनामेवमेषां ।।६।। बुद्धीच्याद्वेषधर्मा-सुखमसुखमथो धर्मसंस्कारयत्ना, जीवस्यैते गुणास्ते व्यपगमजनिता मुक्तिमेके वदन्ति । नायं पक्षोऽपि युक्तो न हि रहितगुणा येन लोके पदार्था, दृष्टं नाश्वस्य शृङ्ग स्फुटनकुटिलता की व्यधर्माद्युपेतं ।।७।। दोषास्तेषां मताना-मुपरि निगदिता दृग्विशुद्धयर्थमेव, नाप्रागल्भ्यान्नदोष-ग्रहणखलतया नापि रागादिहेतोः । दिग्मात्राख्यापनार्थ कियदिव भगवत्प्रोक्तसिद्धान्तमार्ग, सिद्धा ये दर्शितास्ते शिवपदमचिरादेव महयं दिशन्तु ||८||