________________
१६०
सिद्धभक्तिः
पच्छिक्ति युगपत् क्षणेन नियतं, विश्वस्य चोद्धारिणी । यव सौख्यं विगतप्रबाधमकलं, स पातु सिद्धः स्तुतः ।।१०।।
इति सिद्धभक्तिः।
सिद्धभक्तिः
सिद्धाः शुद्धाः प्रबुद्धा व्यपगतविपदो दर्शनज्ञानचर्या, संयोगाग्निप्रतानप्रकटपट शिखा प्लुष्ट कर्मेन्धना ये । स्तुत्या नित्यं प्रयत्य वासमितितपो ध्यानवद्भिर्मुनीन्द्रः, तान् बन्द भक्तिनम्रः प्रविमलमनसा मस्तकन्यस्तहस्तः ।।१।। आपाधानां वियोगो गुरुलपविरहः सूक्ष्ममत्यन्तवीर्य, दृग्ज्ञानानन्तभावः सुखमनुपरतं क्षायिकं दर्शनं च । रूपातीतश्च रूपं मुनिभिर विहिता सम्यगदी गुणास्ते, सिद्धानां प्रागुपाचस्वतनुपरिमिते-रीषनाकृतीनां ।।२।। आलोकान्ताद् व्रजन्ति व्यपगमसमयानन्तरं कर्मणां ते. चीजान्येरण्डकाना मिरदहनशिखे-बानतालायुवद्वा । ऊर्ध्वस्वभावगत्या निलयमुपगतो यत्र चोन्मुक्त एकः, तत्रानन्ताश्च तिष्ठन्त्यरगाहनगुणा निःप्रतिद्वन्द्ववृत्या ।।३।। भन्योच्छेदप्रसङ्गान्नियति नियमिता संसनि प्रादुरन्ये, तेषां युक्त्या न युक्त वचनामिह यतोऽतीतकालोऽप्यनन्तः ।