________________
योगिभक्तिः
यचिन्तामणिरीप्सितेषु वसतिः सौहप्यसौभाग्ययोः, श्रीपाणिग्रहकौतुकं कुलबलारोग्यागमे सङ्गमः। यत्पूर्वश्चरितं समाधिनिधिभिर्मोक्षाय पाचात्मक, तच्चारित्रमहं नमामि विविध स्वर्गापवर्गातये ।।२।। हस्ते स्वर्गसुखान्यतर्कितभवास्ताश्चक्रवर्तिश्रियो, देवाः पादतले लुठन्ति फलति द्यौः कामितं सर्वतः । मायामोलसम्मः पुनरिमा तिराए..ये, प्रागवावतरन्ति यस्य चरितनः पवित्रं मनः ॥३॥
इति चारिवभक्तिः
योगिभक्तिः योगीश्वरान् जिनान् सर्वान् योगनिधू तकल्मषान् | योगैस्त्रिभिरहं वन्दे, योगस्कन्धप्रतिष्ठितान् ।।१॥
आतापनादितरुमूलनिषण्णयोगान् , वीरासनादि ननु संस्थितयोगयुक्तान् । साधुननेकगुणसंयमरत्नपूर्णान् ,
स्तौमि स्तवेन मनसा शिरसा च नित्यम् ॥२॥ प्राट् कालेसविद्यतप्रपतितसलिले वृक्षमूलाधिवासाः, हेमन्ते रात्रिमध्ये प्रतिविगतभयाः काष्टवत्स्यक्तदेहाः । ग्रीष्मे पर्याशुतप्ताः गिरिशिखरगताः स्थानकूटान्तरस्थाः, ते मे धर्म प्रदर्मुनिगणवृषभा मोक्षनिःश्रेणिभूताः।।३।।