________________
योगिभक्तिः
गिरिकन्दरदुर्गेषु ये वसन्ति दिगम्बराः । पाणिपात्रपुटाहारास्ते यान्ति परमां गतिम् ||४||
१६५
द्वितीययोगिभक्तिः
मानुष्यं प्राप्य पुण्यात् प्रशममुपगता रोगवद्भोगजातं, मत्वा गत्वा वनान्तं दृशिचिदिचरणे ये स्थिताः सङ्गमुक्ताः । कः स्तोता वाक्पथातिक्रमणपटुगुणैराश्रितानां मुनीनां । स्तोतव्यास्ते महद्भिर्भुवि य इह तदङियुद्वये भक्तिभाजः || १ || प्रोद्य चिग्मक रोग्रतेज सिलसचण्डानिलोद्यद्दिशि, स्फारीभृतसुतप्तभूमिरजसि प्रक्षीण नधम्मसि । ग्रीष्मे ये गुरुमेदिनी शिरसि ज्योतिर्निधायोरसि, ध्वान्तध्वंसकरं वसन्ति मुनयस्ते सन्तु नः श्रेयसे ||२|| ते वः पान्तु मुमुक्षवः कृतश्वैरब्दैरतिश्यामलैः, शश्वद् वारिवमद्भिरब्धिविषयसारत्वदोषादिव । काले मदिले पतगिरिकुले घाव धुनीसङ्कुले, झावातविसंस्युले तरुतले तिष्ठन्ति ये साधवः || ३ || म्लायकोकनदे मलत्कपिमदे अश्यद् द्रुमौधच्छदे, हर्षमदरिद्रके हिमावत्यन्तदुःखप्रदे |
ये तिष्ठन्ति चतुष्पथे पृथतपः सौवस्थिता साधवः, ध्यानोष्मप्रहृतोग्रशैस्य विधुरास्ते मे विदणुः श्रियम् ||४||