SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १६६ पञ्चपरमेष्ठीभक्तिः कालत्रये अहिरवस्थितिज्ञातवर्षा,शीतातपप्रमुखसकटितोग्रदुःखे । आत्मप्रबोधविकले सकलोऽयिकायक्लेशो वृथा शिरोविझतशाहिरा इति योगिभक्तिः पञ्चपरमेष्ठीभक्तिः नापाकतानि प्रभवन्ति भृय, स्तमांसि यै ई टिहराणि सद्यः । ते शाश्वतीमस्तमयानभिज्ञा, जिनेन्दवो वो वितरन्तु लक्ष्मीम् ।।१।। विभिद्य कर्माष्टक शृङ्खला ये, गुणाष्टकेश्वर्यमुपेत्य पूतम् । प्राप्तास्त्रिलोकाग्रशिखामणित्वं, भवन्तु सिद्धा मम सिद्धये ते।।२।। ये चारयन्ते चरित विचित्र, स्वयं चरन्तो जनमर्चनीयाः । आचार्यवर्या विचरन्तु ते मे प्रमोदमाने हृदयारविन्दे ।।३।। येषां तपाश्रीरनघा शरीरे, विवेचिका चेतसि तत्वयुद्धिः । सरस्वती तिष्ठति वक्त्रपन, पुनन्तु तेऽध्यापकपुङ्गवा वः ।।४।। कषायसेनां प्रतिबन्धिनी ये, निहत्य धीराः शमशीलशस्त्रैः । सिद्धिं विधार्धा लघु साधयन्ते. ते साधो मे वितरन्तु सिद्धिम्।५ शास्त्राम्बुधेः पारमियति येषां निषेवमाणाः पदपद्मयुग्मम् | गुणः पवित्रगुरको गरिष्ठां, कुर्वन्तु निष्ठां मम ते परिष्ठाः ॥६॥ इति पञ्चपरमेष्ठिभक्तिः
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy