________________
पञ्चगुरुभक्तिः
समवशरणवासान् मुक्तिलक्ष्मीविलासान्, क्लिपमानायाम् रामविधानाथान् ।
भवनिगल विनाशोद्योगयोगप्रकाशान्, निरुपमगुणभावान् संस्तुवेऽहं क्रियावान् ॥ १ ॥
नरोरगसुराम्भोज - विरोचनरुचिश्रियम् । आरोग्याय जिनावीशं करोम्यर्चनगोचरम् ||२||
प्रत्नकर्म विनिर्मुक्तान् नूरनकर्मविवर्जितान् । यत्नतः संस्तुवे सिद्धान् रत्नत्रय महीयसः || ३॥ विचार्य सर्वमेति आचार्यवर्यानर्चामि सञ्चार्य हृदयाम्बुजे ||४||
माचार्यकमुपेयुषः ।
अपास्तैकान्तवादीन्द्रा-नपारागमपारगान् । उपाध्यायानुपासेऽहमुपायाय श्रुतातये ||५||
बोधापगाप्रवाहेण विध्याता नजनयः । विध्याराध्यायः सन्तु साध्यबोध्याय साधवः || ६ ||
रत्नत्रय पुरस्काराः पञ्चापि परमेष्ठिनः । मव्यरत्नाकरानन्दं कुर्वन्तु भुवनेन्दवः ||७|| इति पञ्चगुरुभक्तिः