________________
श्रीवीतरागस्तोत्रम् १११ इष्टप्रदानविधिपोषितभूमिमार्ग, पश्यन्ति पुण्यसाहिता भवि वीतराग ।।८।। श्री पद्मनन्दिरचितं किल धीतराग,
यः कोमलेन वचसा विनयादधीते, स्वर्गापवर्गकमला तमलं वृणीते ॥९|| इति श्रीवीतरागस्तोत्रं सम्पूर्ण
श्रीवीतरागस्तोत्रम् गणेन्द्रसेव्यं मुनिवृन्दवन्ध, देवेन्द्रपूज्यं भवनेन्द्र ध्येयं । त्रैलोक्यनाथं त्रिजगच्छरण्यं, श्रीवीतरागं प्रणमामि नित्यं ।।१।। सर्वशमेकं विगताभिमान, श्रीदर्शनं केवलिनामयुक्तं । सौख्याकरं वीर्यगुणं विशालं, श्रीवीतराग प्रणमामि नित्यं ।।२।। सत्तातिहार्यातिशयं गरिष्ठ, सिंहासनस्थं समशत्रुमित्रं । दिव्यध्वनियोषितभव्यलोकं, श्रीवीतरागं प्रणमामि नित्यं ।।३।। श्रीशान्तिरूपं नयनोत्पलं , श्रीदीप्तिमूर्ति गतसर्वसङ्ग । निराय, निर्भयरत्नयक्तं, श्रीवीतरागं प्रणमामि नित्यं ॥४॥ निभूषणं रागविकारहीन, भव्य कधीरं हतपापवीरं । कौंघशत्रु हतमोहपाशं, श्रीवीतरागं प्रणमामि नित्यं ||५|| श्रीमुक्तिनाथं भवनैकसारं, जिनोत्तमं कीर्चिवर महन्त । सदोदयं तारितसर्वलोक; श्रीवीतराग प्रणमामि नित्यं ।।६।।