________________
___ ध्यानोपदेशकोष: अथवा योगसारसङ्गहः
सर्वसारं दुरावापं दुविनयं सुदुष्करम् । आत्मधर्ममवाप्यापि दग्धमाग्यो विलम्बते ।।८।। कर्मसमित्समु-भूत-कालानलकरालितम् । प्रमादमदिरोन्मत्तं जाज्वलीति जगत्त्रयम् ।।९।। कालानलमहाज्वाला-कलापपरिवारिताः । मोहान्धाः शेरते विश्वे परं जाग्रति योगिनः ।।१०।। योधशुद्धान्तरालाः प्रसादाहिति । उन्मलयन्ति कर्माणि योगिनो ध्यानवायुना ।।११।। कषायैरिन्द्रियैर्दुष्ट ाकुलीक्रियते मनः । ततः कर्तुं न पायेंत भावना गृहमेधिभिः ॥१२॥ वहिना चेत् प्रचाल्येत काठिन्यं कनकं यथा । स्वभावचपलात-पुत्रदारादिभिनं किम् ।।१३।। संसारभीरुभिस्तस्मात् प्राणिभिर्मोक्षकाक्षिभिः । गेहवासः परित्याज्यो धीरानप्रसिद्धये ॥१४॥ गेहयासे कुतः सौस्यमाशापाशविपाशिते । विषयामिषलुब्धानां मोहदाराग्निदीपिते ।।१५।। सर्वसङ्गविमुक्तानां सन्तोषामृतपायिनाम् । शमात्मकं सुखं यत्स्यात् कुतस्तद्रोगगृद्धितः ।।१६।। अभ्यात्मज निराकाधमात्माय भवेद् ध्र वम् । अनुपमं सुखं पुंसां न तथा विषयात्मकम् ।।१७।।