SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ ध्यानोपदेशकोषः अथवा योगसारसंग्रहः छिन्ने भन्ने हते दग्धे देहे स्वमिव दूरगम् । I प्रपश्यन् वर्षावातादि दुःखैरपि न कम्प्यते ॥ ११६ ॥ ध्यानमाहात्म्यम् न पश्यति यदा किंचिन शृणोति न जिघृति । स्पष्ट किंचिन जानाति साक्षान्निर्वृचलेयवत् ॥ ११७ ॥ ૪૨ ध्यानफलम् सम्यग्दृष्ट्याद्य संख्येय-गुणनिर्जरणोद्गमात् । लब्धात्मलाभसद्ध्यान- बलादेव विनिर्दइन् ॥ ११८ ॥ असंख्येयगुणं कर्म शमकोऽप्यानुषङ्गिकम् । ज्ञानाद्यैश्वर्यमाप्नोति फलं चोपशमात्सुखम् ॥ ११९ ॥ परलोके पुनः स्वर्ग - सागरे पतितः पुमान् । प्रोग्रत्सम्पूर्ण पूर्णेन्दु - वर्धमानोरुसम्पदि || १२ || अणिमादिगुणान- माणिक्यगुणसंकुले । कालं गतं न जानाति भुञ्जानस्तत्सुखामृतम् ।।१२१|| adrच्युत्वाsant क्त्वा तीर्थनाथादिसम्पदः । शुक्लध्यानामृतं पीत्वा प्रयात्यजरामरपदम् ॥ १२२ ॥ | १ धर्मध्यानमतिक्रान्तो यदा योगी भवेचदा | शुक्लध्यानं पुनर्ध्यातुमारभेत् समाहितः ।। १२३ || सवितर्क सवीचारं स पृथक्त्वमुदाहृतम् । शुक्लमाद्यं द्वितीयं च चिपरीत वितर्कयुत् ॥ १२४ ॥
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy