________________
११८
नवदेवतास्तोत्रम्
अद्य विशुद्धया वरपात्रदानं, पूजाश्च शीलान्युपवासमेदाः । कृताश्च तेषां फलमय पूर्ण, जिनेन्द्रपादाम्बुजदर्शनेन ॥ ३ ॥ अद्य द्विधाकार तपो मयोग्रं धर्माक्षमादिः परमाश्रितोऽय | श्रेयांस भूयस्यपि मे करेऽद्य, जिनेन्द्रपादाम्बुजदर्शनेन || ४ ||
"
पदो नः शमिता समस्ता, मनोरथा मे निखिलाश्च पूर्णाः । अश्रेयसां सन्नतिर नद्दा, जिनेन्द्रपादाम्बुजदर्शनेन ||५|| अक्षितं मम रसायनाना, चिन्तापधाम च कामधेनुः । कल्पद्रुमार्थः फलितो ममाय, जिनेन्द्रपादाम्बुजदर्शनेन ||६|| अयोमा मम सार्थमासीत् सुखं सुखाचा मुखरायतेऽय | साफल्यमक्षं वमयजातं जिनेन्द्र पादाम्बुजदर्शनेन ॥७॥ अग्रहमा सुतरां कृतार्थः, पुण्यात्मनामद्य पुरोगमोऽस्मि । जन्माध जातं सुफलं मदीयं, जिनेन्द्रपादाम्बुजदशेनेन ||८|| अष्टकं ये अपठन्ति नित्यं, अनन्तकीर्ता रूपवरैर्मुनीन्द्रैः । आख्यातमेव भुवि ते च कीर्ति, पद्मां भवान्ते परमां लभन्ते ||९||
1
इत्यद्याष्टकं समाप्तम् ।
नवदेवतास्तोत्रम्
श्रीमन्तो जिनपर जगत्त्रयनुता दोषमुक्तात्मकाः, लोकालोक विलोकनक चतुराः शुद्धः परं निर्मलाः । दिव्यानन्तचतुष्टयादिकयुताः सत्यस्वरूपात्मकाः, प्राप्ता भुविप्रातिहार्य विभवाः कुर्वन्तु मे मङ्गलम् ||१||