________________
२५८
श्रीवैराग्यमणिमाला
हो भव्य शिरोमणे ! भ्रमसि किं संसारकान्तारके । हित्वा बोधविशिष्टरत्नममलं सर्वार्थसंसाधकम् || कामादिप्रभवां प्रपीय मंदिरां मोहभिघां मा पुनः | तत्पानं कुरु जातुचिद् गुणनिधे! मोक्षाभिलाषोऽस्तिचेत्।। १८ आत ! स्तवकुतूहली किल भवन् सर्वाणि तत्वान्य हो । सम्मुक्तानि सदा स्वयैकपरमं चिद्रूपतत्त्वं बिना || चित्रामृत सेवने कुरु रति सौख्याभिलाषोऽस्ति चेत् । लोके नूतनतस्वसङ्गतिरति बध्नाति कौतूहली || १९॥
हो हंस ! विवेकता तत्र भुवि प्रख्यातिमुवासिनी । वैri aorat ने स्वन्तरे दुर्लभम् ।। चातुर्यं चतुराननस्य भवतो भो मित्र ! किं महे | शुद्धं चिन्मयमानसं शिवपदं हित्वा वृथा सुसे ||२०|| हो चित्त-भ्रमर ! भवता भ्राम्यता भ्रान्तिभावाद्, भोगासक्त्या, भववन भवद्भृरितुष्णालतासु । ताद्गच्द्रद्विषमविषयप्रीतिपुष्पव्रजेषु । नीत्वा कालं चिरमनधि श्वदुःखं प्रपेदे ॥ २१ ॥
श्रान्नोऽसि संसृतिवने परितो भ्रमेण । भो मित्र ! मोहवशतो विषयानुसङ्गात् ॥
श्वभ्रादिदुःखमनुभूयमनन्तावारं । निःश्रेयसाय समुपैहि समाधिभावम् ||२२||