SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ श्रीवैराग्यमणिमाला प्रोचाचलमस्तके वनलता कुब्जोदरे गहरे । नद्यास्तीरयस्थले घनत्रने स्थित्वा समाधौ रतः || चिन्मुद्रातिशुद्ध भाव विलसत्कैवल्यबोधोदयः | सज्जातोऽस्मि यदा तदाशमनिधिर्धन्योऽस्मि धन्यात्मनाम् ॥ २३ मूलं शुद्धोपयोगः परमसमरसीभावहकू स्कन्धवन्धः । शाखासम्यक्चरित्रं प्रसुमरविलसन्पल्लवाः क्षान्तिभावाः ॥ छाया शान्तिः समन्तात्सुरभितकुसुमः श्रीचिदानन्द लीला, भृयात्तापोपशान्त्यै शिवसुखफलिनः संश्रयो योगिगम्यः ||२४| २५६ सिद्धिश्रीसङ्गसौख्या - मृतरसभरितः सचिदानन्दरूपः । प्राप्तः पारं भवान्धेर्गुणमणिनिकरोद्भूरिरत्नाकरोऽपि ।। चैतन्योल्ला सिलीला - समयमुपगतः प्राप्तसम्पूर्ण शर्मा | योगीद्र बोंधिलब्ध - परमसमरसी - भावगम्यः सुरम्यः ||२५|| चिन्मयभावरूप चिद्रपसुधारस पूर्णकुम्भमयम् । केवलबोधविशद सुरसिन्धुविजृम्भणघनोदयम् ॥ परमानन्द चन्द्र किरणोज्ज्वलशान्तरसौघमन्दिरम् । भात्रय भव्य ! चितकौमुदवनबोधकरं चिदात्मकम् ||२६|| समयसारसुधारसवाहिनी, समयसारसुधाकरकौमुदी । समयसारसुस्तु ममञ्जरी, विजयते जिनराजसमाकृतिः || २७ स्वच्छन्दं नवशल्लकीकवलनं पम्पासरोमञ्जनम् रेवाशोण विगाहनं चनलताकुब्रोदरे क्रीडनम् ||
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy