SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २६० द्वादशानुप्रेक्षा सानन्दं गजय थपेन गमनं मात्रा करिण्या समं । ध्यायेद् बालगजो यथा जिनपदद्वन्द्वं तथा मानसे ॥२८|| जन्मनि जन्मनि निनवर ! स्मताम् त्वत्पादपमयुगलेऽस्मिन भक्तिभ्रमरी निभृतं चिद्रपामोदबोधकिाजलके ।।२९|| श्रीमद केन्द्रकीर्तिप्रभुगुणमहितः, स्वामिविद्यादिनन्दो । धीमान् श्रीपूज्यपादो गुणनिधिरुदयप्राप्तकैवल्यबोधः ॥ मुक्तिश्रीसौख्यसम्पत्प्रवरगुरुगणोल्लासिरत्नत्रयात्मा । जीयाचीर्थेश्वरोऽयं जिनपतिरखिलं शास्ति लोकं स नोऽव्यात् वैराग्यमणिमालेयं रचिता सदलकतिः । विशालकीर्तियतिना विद्यानन्ददयार्थिना ॥३१॥ इति बैराग्यमणिमाला श्रीशु तसागरसूरिविरचिता द्वादशानुप्रक्षा अधोव्यं भुवने न कोऽपि शरणं, दृष्टो भयश्चैकता | जन्तोरन्यतयाऽशुचिस्तनुरियं, कर्मास्त्रवः संवरः ।। सारं निर्जरण विधेरसुखकल् लोको दुरापा भवे । बोधेर्लभधर्म एव सदनु-प्रेक्षा इति द्वादश ॥१॥ १ अनित्यानुप्रेक्षा सदृग्बोधचरित्ररत्ननिचयं, मुक्त्वा शरीरादिक, । न स्थेयोऽभ्रतडित्सुरेन्द्रधनुरम्भोवुद्घदाभं क्वचित् ।।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy