SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ 1 द्वादनुप्रेक्षा एवं चिन्तयतोऽभिषङ्ग विगमः स्याद्ध क्तमुक्ताशने । यद्वचद्विलयेऽपि नोचितमिदं संशोचनं श्रेयसे ||२|| ' २ अशरणानुप्रेक्षा नो कश्चिच्छरणं नरस्य मरणे, जन्मादिदुः खोत्करे । व्याघ्राघातमृगात्मजस्य विजने, वाब्धौ पतत्रेरिव ॥ पोताद् भ्रष्टतनोर्धनं तनुरमा, जीवेन पुत्रादयो । नो यान्यन्यभवं परन्तु शरणं, धर्मः सवामर्हतः || ३|| ३ संसारानुप्रेक्षा । २६१ जीवः कर्मवशाद् भ्रमन् भवने भ्रत्वा पिता लाते ! पुत्रश्चाऽपि निजेन मातृभगिनी, भार्यादुहित्रादिकः ॥ राजा पश्चिरसौ नृपः पुनरिहा - प्यन्यत्र शैलववत् । नानावेषधरः कुलादिकलितो, दुःख्येव मोक्षाहते ||४|| ↑ ४ एकत्वानुप्रेक्षा संसारप्रभवं सुखासुखमथो, निर्वाणजं सच्छिवं । भुजेऽहं खलु केवलो न च परो, बन्धुः श्मशानात्परम् || नामात्येव सहायतां व्रजति मे, धर्मः सुशर्मद्रुमः । स्फूर्जज्जीवनदः सदाऽस्तु मइता - मेकत्वमेतच्छ्रिये ||५|| ५ अन्यत्वानुप्रेक्षा नो नित्यं जड़रूपमैन्द्रियकमा द्यन्ताश्रितं वर्म यत् । सोऽहं तानि बहूनि चाश्रयमयं खेदोऽस्ति सङ्गादतः ॥ ,
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy