________________
२६२
द्वादशानुप्रेक्षा नीरक्षीरवदङ्गतोऽपि यदि मेऽन्यत्वं ततोऽन्यद्मृशं । साक्षात् पुत्रकलपमित्रगृहरै, रत्नादिकं मत्परम् ।।६।।
६ अशुचित्वानुप्रेक्षा अङ्ग शोणितशुक्र सम्भवमिदं, विण्मूत्रपात्रं न च । स्नानालेपनधूपनादिमिरदः, पूतं भवेज्जातुचित् ।। कपूरादिपवित्रमत्र निहितं, तच्चापवित्र यथा । पीयूपं विषमङ्गनाधरगतं, रत्नत्रयं शुद्धये ।।७।।
७ आस्रबानुप्रेक्षा स्पर्शानामपती रसात् तिमिरगाद् , गन्धात् क्षयं षट्पदो । रूपाच्चैव पतङ्गाको मृगतति, गीतात कषायापदां ।। शर्वो दोबलिधर्मपुत्रचमरा, दृष्टान्तभाजः क्रमाद । हिंसादेधनसम्पदादिकगणः, कर्मास्रवः किं मुदे ।।८।।
८ संवरानुप्रेक्षा वाराशी जलयानपात्र विवर-प्रच्छादने तद्गतो। यहत पारमियति विघ्नविगतः, सत्संवरः स्यात्तथा ।। संसारान्तंगतश्चरित्रनिचयाद् धर्मादनुप्रेक्षणाद् । वैराग्येण परीषहक्षमतया, संपद्यतेऽसौ चिरात् ।।९।।
निर्जरानुप्रेक्षा श्वभ्रादौ वित्रियोगतो भवति या, पापानुबन्धा च सा । तामाप्नोति कुधीरबुद्धिकलितः, पुण्यानुबन्धा परा ।।