SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ द्वादशानुप्रेक्षा २६३ गुप्यादिश्च परीषदादिविजयाद्, या सत्तपोभिः कृता । सद्भिः सा प्रविधीयते मुनिवरैः चेत्थं द्विधा निर्जरा | १० | १० लोकानप्रक्षा पाताले नरका निकोत निलयो मध्ये त्वसंख्ये मताः । सद्विपमहार्णवाश्च गिरयो, नद्यो मनुष्यादयः || सूर्याचन्द्रमसादयश्च गगने, देवा दिवीत्थं त्रिधा । लोको बात निवेशितोऽस्ति न कृतो, रुद्रादिभिःशाश्वतः ।११ ११ बोधिदुर्लभानुप्रक्षा 1 सिद्धानन्तगुणा निकोतवपुषि स्युः प्राणिनः स्थावरैः । लोकोऽयं निचितस्त्रसत्वच रपञ्चाक्षत्वदेशान्ययम् ॥ दुःप्रा खविरु सुधर्मविषया भावं विरागं तपो । धर्म द्योतमुखामुमोचनमियं, बोधिर्भवेद् दुर्लभा ||१२|| १२ धर्मानुप्रेक्षा लक्ष्म प्राणिदयादिसद्विनयता, मूलं क्षमादिस्मृतम् । स्वालम्बस्तु परिग्रहत्य जनता, धर्मस्य सोऽयं जिनैः ।। प्रोक्तोऽनेन विना भ्रमन्ति भविनः, संसार घोरार्णवे । तस्मिन्नभ्युदयं भजन्ति सुधियोनिःश्रेयसं जाग्रति ||१३|| एता द्वादशभावना विरचिता वैराग्यसंवृद्धये । विधानन्दिवाऽनुरागवशतो धर्मस्य धीमन्द्रिये ॥ दोषज्ञश्रुतसागरेण विदुषा द्वोषधविच्छिराये । येऽन्तः सम्यगनुस्मरन्ति मुनयो नित्यं पदं यान्ति ते । १४ । इति द्वादशानुप्रेक्षा 1
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy