________________
२५६
श्रीवैराग्यमणिमाला
रे चित्त ! कि श्रमसि भूरिविकल्पजाले । कार्य कियत् तब समस्ति भवान्धकूपे ।। किं खिद्यसे विविधमानसजातदुःखैः । चिद्रूपमन्वहमुपैहि सुखामृताय |८|| जीव ! स्वमेहि निजमन्दिरयोग्यवास । किं खिद्यसे परगृहे स्वनिधासशून्यम् ।। किं ताम्यसि त्वमनिशं परवामसक्तः । चिद्र पमाविश निजोत्तमधाम रम्यम् ।।९।। स्वप्नेऽपि नोपशमतामुपयासि मुढ़ ! । भ्रान्त्वाऽऽजर्वजत्रवने बत मोहभावात् ।। भो मित्र ! मोहमवमुञ्च भजस्व शान्तिम् ।
शुद्धोपयोगमुपयाहि कुरु स्वकार्य ।।१०॥ भ्रातः ! किं कुशलं तवास्ति सततं संसारघोराणवे । स्वाशासातकरालवाडवलसद्-धूमध्वजे माता ।। कालकरमहातिमिलिगिलकारघोरीकृते । भेद झानविशिष्टबोधमचिरा-दालम्ब्य तीरं ब्रज ॥११॥ संसारे भ्रमसा त्वयाऽतिसुचिरं किं साधितं क हि मे। मूढाऽद्याऽपि विशिष्टबोधनिलयो दुःखार्णवानोधृतः ।। भोगकरभुजङ्गवत्रकुहरे स्थातुं पुनर्वाच्छसि । शुक्लभ्यानसुधाम्बुधौ न रमसे संसारदु खापहे ॥१२॥