SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ श्रीवैराग्यमणिमाला २५५ ज्योतिश्चिन्मयकौमुदीप्रणयिनी सद्दष्टिरुज्जम्मते । शुद्धध्यानसुधासरित्प्रविलस-स्यानन्दसंदायिनी ।। चारित्रामृतवाधिचीचिषटली संवर्धते मोदिनी । चिद्रूपामृतदीधिदेदयतो योगीन्द्रपर्वाचले ॥३॥ भेदज्ञानसुधासरित्प्रणयिनी संवर्धयन् सर्वदा । चिपामृतचन्द्रिका दिशि दिशि प्रोल्लासयमजसा ।। योगिन्द्राभुतबोधिकरबलता प्रोत्फुल्जयभादरात् । छुदानन्तचतुष्टयामृतनिधिः प्रोज्जृम्भते पावणः ||४॥ ज्योतिश्चिन्मयबोधिकरपलतामुलासिनी कुर्वता । चैतन्यामृततेजसा विदधता मुक्त्यापगामञ्जसा ।। कैवल्यामृतवाधिवर्धनविधि सन्धित्सता सर्वदा । शुद्धध्यानमहीधरे विजयते चिद्रूपचन्द्रोदयः ॥५॥ पायं पायमपायमावरहितां चैतन्यरूपां सुधां । नायं नायमनन्तशान्तिपदवी घेतः स्थिरं सर्वदा ।। ध्यायं ध्यायमलवथचोधविशदं चिद्रूपमत्यद्भुतं । योगिन् ! योगविलासरञ्जितधिया साम्यं समालम्बय।६। यादृग् निर्मलमूर्तिरेष वसति स्वास्मोपलब्धौ सदा । नित्यानन्दविशुद्ध चिन्मयवपुर्देहेऽपि ताग्विधः ।। भेदं मा कुरु भद्र ! चिपकमले सूक्ष्मेक्षया लोकय । प्राप्तानन्तचतुष्टयामृतनिधि स्वं शुद्धभत्यद्भुतम् ।।७।।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy