SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ श्रीवैराग्यमणिमाला अरिषड्वर्गमाश्रित्य भृपोऽपि न च भूपतिः । योगो गोगो न योगिनाम् ||४०|| २५४ J आर्शरौद्रं परित्यज्य, धर्म्यशुक्लं समाचरेत् । ताभ्यां परतरं नास्ति, परमात्मप्रभाषितम् ॥ ४१ ॥ वैराग्यं तत्त्वविज्ञानं, नैर्ग्रन्ध्यं समभावना । जयः परीषाणां च पञ्चैते ध्यानहेतवः || ४२ ॥ ज्ञानाङ्कुशमिदं चिच प्रमत्तकारिणाङ्कुशम् | योऽधीते ऽनन्य चैतस्कः सोऽभ्युपैति परं पदम् ||४३|| इति ज्ञानाङ कुशस्तोत्रम् पुरुषप्रशंसा सना स कुन्यः स प्राज्ञः स बलश्रीसहायवान् । स सुखी चेह चामुत्र यो नित्यं धर्ममाचरेत् || श्रीविशालकीतिविरचिता श्रीवैराग्यमणिमाला आनन्द चिन्मयसुधा रसपानतृप्तः । शुद्धोपयोगमहिमानमुपागतश्च ।। कैवल्यबोधभरिताद्भुतधामधन्यः । पायात् पवित्रितजगत् परमात्मराजः || १ || चिद्रूपामृतवाहिनी परिसरकैवल्य सत्कैरवं । शुद्धभ्यानमरन्द चिन्दुलहरीलीलालसत्कर्णिकम् || सत्सम्यक्त्वमृणालमण्डितवपुश्चारित्रनालाञ्चितं । योगीन्द्रअम रोघसेवितमिदं पायादपायात् सदा ||२||
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy