________________
प्रश्नोत्तररत्नमालिका
२४५ किं संस्कारशतेन विट् जगति मोः !, काश्मीरजं जायते । कि देहः शुचिता ब्रजेदनुदिनं, प्रक्षालनादम्भसा ।। संस्कारो नखदन्तवक्त्रवपुषां, साधो ! त्वया युज्यते । नाकामी फि. नविय इति, खार्थ गा कृथाः ६४|| पृत्वैविंशतिभिश्चतुर्भिरधिकः । सल्लक्षणेनान्वितग्रंथसज्जनचित्तवल्लभमिम, श्रीमल्लिषेणोदितम् ।। श्रुत्वाऽऽत्मेन्द्रियकुञ्जरान् समटतो रुन्धन्तु ते दुर्जेरान् । विद्वासो विषयाटवीषु सततं संसारविच्छित्तये ॥२५॥
इति महाकविश्रीमल्लिषेणविरचितम्
सज्जनचित्तवल्लभं सम्पूर्णम् श्रीमद्राषिरमोघवर्षकृता
प्रश्नोत्तररत्नमालिका प्रणिपत्य वर्धमान प्रश्नोत्तररत्नमालिका वक्ष्ये । नागनरामरवन्धं देवं देवाधिपं वीरम् 11१॥ कः खलु नालं क्रियते, दृष्टादृष्टार्थसाधनपटीयान् । कण्ठस्थितया विमल प्रश्नोचररत्नमालिकया ।।२।। भगवन् ! किमुपादेयं, गुरुवचनं हेयमपि च किमकार्यम् को गुरुरधिमततत्त्वः, सत्त्वहिताभ्युद्यतः सततम् ||३|| त्वरितं कि ? कर्शव्यं, विदुषा संसारसन्ततिच्छेदः । किं मोक्षतरोर्नीज, सम्यग्ज्ञानं क्रियासहितम् ।।४।।