SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ प्रश्नोत्तररत्नमालिका कि? पथ्यदनं धर्मः, कः शुचिरिह यस्य मानसं शुद्धम् । का पण्डितो विवेकी, किं? विषमवधीरिता गुरवः ॥५॥ कि ? संसारे सारं, बहुशोऽपि विचिन्त्यमानमिदमेव । मनुजेषु दृष्टतत्त्वं, स्वपरहितायोद्यतं जन्म ।।६।। मदिरेव मोहजनकः कः, स्नेहः के ? च दस्यवो विषयाः । का भवबल्ली तृष्णा, को बैरी नन्वनुद्योगः ॥७॥ कस्माद् भयमिह मरणाद्, अन्धादपि को विशिष्यते रागी । का शूरो यो ललना-लोचनवाण न च व्यथितः ||८॥ पातुं कर्णाञ्जलिभिः किममृतमिव चुध्यते सदुपदेशः । कि ? गुरुताया मूलं, यदेतदप्रार्थनं नाम ।।९।। कि १ गहनं स्त्रीचरित्रं, कश्चतुरो यो न खण्डितस्तेन । किं ? दारिद्रयमसन्तोष, एवं किं ? लाघवं याञ्चा ।।१०।। किं ? जीवितमनवा, किं जाइयं पाटवेऽप्यनभ्यासः । को जागर्ति विवेकी, का निद्रा मढ़ता जन्तोः ।।११।। नलिनीदलगतजललव-तरलं किं ? यौवनं धनमथायुः । के शशधरकरनिकरा-नुकारिणः सज्जना एव ||१२|| को नरका परवशता, कि ? सौख्यं सर्वसङ्गविरतियां । किं ? सत्यं भूतहितं, किं ? प्रेयः प्राणिनामसवः ।।१३।। किं १ दानमनाकाक्षं, कि ? मित्रं यन्निवर्तयनि पापात् । कोऽलङ्कारः शीलं, किं वाचां मण्डनं सत्यम् ।।१४।।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy