SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ प्रश्नोत्तररत्नमालिका २४७ किमनर्थफलं मानस-मसङ्गतं का सुखावहा मैत्री । सर्वव्यसनविनाशे, को दक्षः सर्वथा त्यागः ॥१५॥ कोऽन्धो योऽकार्यरतः, को बधिरो यः श्रृणोति न हितानि । को मूको यः काले, प्रियाणि वक्तुं न जानाति ।।१६।। किं मरणं मूसस्वं, किचालणं यदवसरे कम् । आमरणात् किं ? शल्यं, प्रच्छन्नं यत् कृतमकायम् ||१७|| कुत्र विधेयो यत्नो, विद्याभ्यासे मदोषधे दाने । अवधीरणा व कार्या, खलपरयोषित्परधनेषु ।।१८।। काऽहर्निशमनुचिन्त्या, संसारासारता न च प्रमदा । का प्रेयसी विधेया, करुणा दाक्षिण्यमपि मैत्री ।।१९।। कण्ठगतैरप्यसुभिः, कस्यात्मा नो समयते जातु । मूर्खस्य विषादस्य च, गर्वस्य तथा कृतघ्नस्य ॥२०॥ कः पूज्यः सद्वृतः, कमधनमाचक्षते चलितवृत्तम् | केन जितं जगदेतत्, सत्यतितिक्षावता पुंसा ॥२१॥ कस्मै नमः सुरैरपि, सुतरां क्रियते दयाप्रधानाय | कस्माद् उद्विजितन्यं , संसारारण्यतः सुधिया ||२२।। कस्य चशे प्राणिगणः, सत्यप्रियभाषिणो विनीतस्य । क्व स्थातव्यं न्याय्ये, पथि दृष्टादृष्टलाभाय ||२३|| विद्युत् विलसितचपलं, कि ? दुर्जनसङ्गतं युवतयश्च | कुलशैलनिष्पकम्पाः, के ? कलिकालेऽपि सत्पुरुषाः ॥२४॥
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy