SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २४८ अपरा प्रश्नोत्तररत्नमालिका किं शौच्यं कार्यण्यं, सति विभवे किं प्रशस्यमौदार्यम् । तनुतरवित्तस्य तथा, प्रभविष्णोर्यव सहिगुत्वम् ।।२।। चिन्तामणिरिव दुर्लभमिह, कि ? ननु कथयामि चतुर्भद्रम् । किं तद् वदन्ति भृयो, विधूततमसो विशेषेण ॥२६॥ दानं प्रियवाक्यसहितं, ज्ञानमगर्व समान्वितं शौर्यम् । त्यागसहितं च विरो, दुर्लभमेतञ्चतुष्टयं लोके ॥२७॥ इति कण्ठगवा विमला, प्रश्नोत्तररत्नमालिका येषां । ते मुक्ताभरणा अपि, विभान्ति विद्वत्समाजेषु ।।२८।। विवेकान त्यक्तराज्येन राज्ञेयं रत्नमालिका । रचिताऽमोघवर्षेण सुधियां सदलकृतिः ॥२९|| इति श्रीमद्राषिरमोघवर्षकुता प्रश्नोत्तररत्नमालिका अपरा प्रश्नोत्तररत्नमालिका किमिहाराध्यं भगवन् ! रत्नत्रयतेजसा प्रतममानम् । शुद्धं निजात्मतत्त्व जिनरूपं सिद्धचक्र च ॥१।। को देवो निखिलको निर्दोषः किं श्रुतं तदुद्दिष्टम् । को गुरुरविषयवृसि निग्रन्थः स्वस्वरूपस्थः ॥२॥ किं दुर्लभं नृजन्म प्राप्येदं भवति किं च कर्नव्यम् । आत्महितमाहितसङ्ग-त्यागो रागश्च गुरुवचने ।।३।। का मुक्ति रखिलकर्मक्षतिरस्याः प्रायकश्च को मार्गः । दृष्टिान पृत्वं कियत् सुखं तत्र चानन्तम् ||४||
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy