SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ६६ भोगनिन्दा मधुव्रतो मदामोदम् अजिघ्रन मददन्तिनाम | मृत्युमाह्वयते गुञ्जन् कर्णेताला मितानेः ||३८|| पतङ्गः पवनालोलदीपार्चिषि पतन् मुहुः । मृत्युमिव्वत्यनिच्छोऽपि महिसागत विग्रहः ||३९|| यथेष्टगतिका पृष्टा मृदुस्वादु तृणाङ्कुरैः । गीतासङ्गान्मृतिं यान्ति मृगयोर्मृगयोषितः ||४०|| इत्येकशोऽपि विषये बहुपायो निषेवितः । किं पुनर्विषयाः पुमा सामस्त्येन निषेविताः || ४१ ॥ हृतोऽयं विषयैर्जन्तुः स्रोतोभिः मरितामित्र । श्वभ्रे पतित्वा गम्भीरे दुःखावर्तेषु सीदति ||४२ || विषयैर्विप्रलब्धोऽयम् अधीरतिधनायति । धनायाभासितो जन्तुः क्लेशानाप्नोति दुस्सहान || ४३ ॥ क्लिटोऽसौ मुरार्शः स्याद् इष्टालाभे शुचं गतः । तस्य लाभेऽप्यसन्तुष्टो दुःखमेवानुधावति || ४४ || ततस्तद्रागत द्वेषदूषितात्मा जडाशयः । कर्म बध्नाति दुर्मोचं येनामुत्रावसीदति ||४५ || कर्मणानेन दौस्थित्यं दुर्गतावनुसंश्रितः । दुःखामिकामवाप्नोति महतीमतिगर्हिताम् ||४६ || विषयानीहते दुखी तत्प्राप्तावतिगृद्धिमान् । ततोऽतिदुरनुष्ठानैः कर्मबध्नात्यशर्मदम् ॥४७॥
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy