SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतितीर्थङ्कराणां स्तुतिः इति भूयोऽपि तेनैव चक्रकेण परिभ्रमन् । संसारापारदुर्वाद्धौं पतत्यत्यन्तदुस्तरे ||४८|| तस्माद् विषयजामेनां मत्वानर्थपरम्पराम् । विषयेषु रतिस्त्याज्या तीबदुःखानुबन्धिषु ।।४९।। कारीपाग्नीष्टकापाकतार्णाग्निसहशा मनाः । त्रयोऽमी वेदसन्तापाः तद्वाञ्जन्तुः कथं सुखी ।। ५०॥ चतुर्विंशतितीर्थङ्क राण) स्तुतिः शुद्धया सर्वजिनेश्वरान् शिवप्रियान् संशर्मलीनान स्तुबे, लेखाधीशसचितान मुनिवरैः सम्बन्धनीयान् सदा । वीरान्तान् घृषभादिकान् शिवप्रदान् भव्यौघसन्तारकान , अंतस्थापविहानये हतयलान् संसाररत्नाकरात ॥१ ।। नाभयं जिननायकं मुनिपतिमिक्ष्वाकुवंशोद्भवं, चेडेऽहं मरुदेविज शिवपदं सद्भर्मदेहप्रभ । आय श्रीपुरुषोत्तम वग्वृषचिह्नान्वितं सुन्दरं, सल्या शिवसिद्धये शरशत कोदण्डदेहोत्रतं ।। २ ।। संस्तोष्येऽजितमेव दुःखरहित समारपारप्रदं, श्रीमन्तं विजयासुतं जिनपति दन्तावलात मुदा । सझाम्बूनदवल्लभं युगशतं सार्धं च चापोचतं, श्रीराजाजितशत्रुज हतमयमीक्ष्वाकुवंशोधितं ।। ३ ।।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy