________________
६८
चतुविशतितीर्थङ्कराणां स्तुति:
वन्देऽहं भववर्जितं जिनवरं श्रीसम्भव शम्भवं, श्रीमद्भ पटेति नाम तनुजं श्री श्रीसुषेणोद्भवं । गाङ्गयामसत्प्रभ शतचतुश्चापोलतं निर्मलं, वाज्या भवदुःखराशिमथकमिक्ष्वाकुवंशोद्भवं ॥ ४ ॥ सन्नन्दादिकरं जिनोत्तममहं चामीकरसस्त्रों, कीशार वरसंवाधिपभ मिद्रार्थिकानन्दनं । संशुद्धया अभिनन्दनं गुणशतं साद्धं च चापोत्रतं, मोक्षाप्त्य भवसिन्धुषारकमथो संनौमि पूज्यं सुरैः ॥ ५ ॥ श्रीमन्तं सुमति जिनेश्वरमहं सद्बुद्धिदं पाक्नं, मेघाभनृपज मुनीन्द्रमहितं श्रीमङ्गलापुत्रकं । हेमाभं प्रणमाम्पहं शिवप्रदं सचक्रवााहितं, सन्नृणां भवपारद शतश्यं कोदण्डदेहोन्नतं ।। ६ ।। जैनेंद्र जितकर्म रोपनिचयं पद्मप्रभ शर्मदं, सत्पमागणदायकं वरप्रतिष्ठभूपजं निर्मलं । सत्पमाङ्कधरं सुरक्तमणिभं श्री श्रीसुसीमासुतं, साद्धं द्विशत चापदेहकलितं वन्दे सदा भावतः ।। ७ ।। स्वस्य पार्श्वप्रदं मनोलशमकं श्रीधर्मसंवर्द्धक, नीलामं शिवमार्गदं वरमहासेनाख्यभूपोद्भवं । सन्नाम्ना च सुपार्श्वकं वरघरा तनुं सुस्वस्त्यक्ति, ईडेऽहं जिननायकं करशतसत्कामुको विभु ॥ ८॥