________________
ध्यानसारः
१५.७
विकल्पाः अशुभाः प्रोक्ताः, रौद्राराध्यानगोचराः । आर्तास्तिरश्वो दुःखाय, रौद्रा नरकहेतवे ||३०|| अथार्त्तध्यानं चतुःप्रकारं व्याचष्टे - इष्टाभावाद् भवेत्पूर्व, परश्चानिष्टयोगतः । तृतीयरोग सम्भूतं चतुर्थं तु निदानजं ॥ ३१ ॥ अथेष्टवियोगजं प्रथममार्त्तध्यानमाहपुत्रमित्रकलत्राणि, राज्यादिविभवोऽथवा ।
,
1
हा हा मम गतमिष्ट ं चिन्तार्यध्यानमुच्यते ||३२|| संत्यज्य स्वात्मचैतन्य - मज्ञा रत्नत्रयात्मकं । यदन्यन्मन्यतेऽभीष्ट, तन्मोहस्य विजृम्भितं ||३३|| तपश्चादिकं मोक्तव्यं, यदि कर्म मुमुक्षुभिः । स्वयमेव गतं कस्मा-दिष्ट शोचन्ति पण्डिताः || ३४ || आत्मज्ञानं सदा सौख्यं, आत्मज्ञानं सदा प्रियं ।
1
तन्न निर्यात कुत्रापि किमिष्ट स्वात्मनो गतं ॥ ३५ ॥ ज्ञान जन्यं सदा इप्ते--अनको ज्ञानमेव च ।
पुत्र पितृमतिभ्रान्तः, किमात्माऽयं विमुह्यति ॥ ३६॥ रत्नत्रयं यदेतस्य स एवायं शिवेश्वरः । तन्न कुत्रापि निर्याति, हानिरस्य कुतो भवेत् ||३७|| चेतनाचेतनास्त्येव सम्बन्धो बाह्यवस्तुभिः । असन्तमपि तं कृत्वा, इन्तात्मन् ! तेन तप्यसि ||३८||