________________
१५८
ध्यानसारः
आसंसारमहाकर्म, चमूचक्रेण चूर्णितं ।
1
अंशोपि न परिस्पृष्टो मीतिस्तस्य कुतस्तनी ||३९|| लवश नारके छिवा पिष्ट घृष्टमनन्तशः । क्षीणं न याति चैतन्यं तदान्यैर्मामयं कृथाः ॥४०॥ यदिष्ट ं तव चैतन्यं तत्केनापि न हृश्यते । इष्टाभावं विनाप्यात हन्तात्मन् ! मा वृथा कृथाः ॥ ४१ ॥ | इष्टवियोगजं प्रथममार्तनिराकरणोपायं चात्रोपद्दिष्टं ।
अथानिष्टसंयोगजं द्वितीयार्त्तध्यानमाहसुदुर्जनदोरान विषयादि ! मां तुदन्ति तुदिष्यन्ति, चिन्तार्तध्यानगोचरा ||४२ ॥ मामके पशुपुत्रादौ, हा पीडा कीदृशी स्थिता | दरिद्रत्वादिकं दुःखं मयि जीवति बंधु ||४३|| इत्यभीष्टवियोगेन मन्यते दुःखमात्मनः ।
J
न जानावीह चात्मैवः निःसंयोगः स्वभावतः ||४४ || अद्वैतं यत्र सर्वत्र, ज्ञानैकात्म्ये समाश्रितं । ततोऽनिष्टस्य संयोगः, कथंकारं विभासते ॥ ४५॥ इष्टानिष्टानि कर्माणि, कर्मैव समुपासते । ज्ञानविज्ञानमध्यास्ते कस्यानिष्टस्य संभवः ||४६ ।। अनिष्टानिष्टचेष्टानि कर्माणि परमात्मनः । न प्रीतिः नापि हि द्वेषो नभसः पुद्गलैः समं ||४७॥
1