SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १५८ ध्यानसारः आसंसारमहाकर्म, चमूचक्रेण चूर्णितं । 1 अंशोपि न परिस्पृष्टो मीतिस्तस्य कुतस्तनी ||३९|| लवश नारके छिवा पिष्ट घृष्टमनन्तशः । क्षीणं न याति चैतन्यं तदान्यैर्मामयं कृथाः ॥४०॥ यदिष्ट ं तव चैतन्यं तत्केनापि न हृश्यते । इष्टाभावं विनाप्यात हन्तात्मन् ! मा वृथा कृथाः ॥ ४१ ॥ | इष्टवियोगजं प्रथममार्तनिराकरणोपायं चात्रोपद्दिष्टं । अथानिष्टसंयोगजं द्वितीयार्त्तध्यानमाहसुदुर्जनदोरान विषयादि ! मां तुदन्ति तुदिष्यन्ति, चिन्तार्तध्यानगोचरा ||४२ ॥ मामके पशुपुत्रादौ, हा पीडा कीदृशी स्थिता | दरिद्रत्वादिकं दुःखं मयि जीवति बंधु ||४३|| इत्यभीष्टवियोगेन मन्यते दुःखमात्मनः । J न जानावीह चात्मैवः निःसंयोगः स्वभावतः ||४४ || अद्वैतं यत्र सर्वत्र, ज्ञानैकात्म्ये समाश्रितं । ततोऽनिष्टस्य संयोगः, कथंकारं विभासते ॥ ४५॥ इष्टानिष्टानि कर्माणि, कर्मैव समुपासते । ज्ञानविज्ञानमध्यास्ते कस्यानिष्टस्य संभवः ||४६ ।। अनिष्टानिष्टचेष्टानि कर्माणि परमात्मनः । न प्रीतिः नापि हि द्वेषो नभसः पुद्गलैः समं ||४७॥ 1
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy