SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ अर्हत्स्तुतिः ५६ दयावल्लीपरिष्यतो महोदको महोन्नतिः । प्रार्थितार्थान् प्रपुग्णाति भवान् कल्पद्रुमो यथा ॥१०॥ त्वया कर्ममहाशत्रन् उच्चरच्छेतु मिच्छता । धर्मचक्र तपोधारं पाणीकृतमसम्भ्रमम् ॥ ११ ।। न बद्धो भ्रकुटिन्यासो कम मुरुम्बुजम् । न भिन्नसौष्ठवं स्थानं व्यरच्यरिजये त्वया ।। १२ ।। दयालुनापि दुःसाध्य मोहशत्रुजिगीषया । तपःकुठारे कठिने त्वया व्यापारितः कः ॥ १३॥ त्वया संसारदुर्वल्ली रूढाऽज्ञानजलोक्षणः । नानादुःखफला चित्रं वद्धितापि न वद्धते ॥ १४ ।। प्रसीदति भवत्पाद-पम पमा प्रसीदति । विमुखे पाति मुख्यं भवन्माध्यस्थमीदृशम् || १५ ॥ . प्रातिहार्यमयीं भूति स्वं दधानोऽप्यनन्यगाम् । बीतरागो महावासि जगत्येतन्जिनाद्धतम् ॥ १६ ।। तवायं शिशिरच्छायो मात्यशोकतरुमहान् । शोकमाश्रितभधानां विदरमपहस्तयन् ॥ १७ ॥ पुष्पवृष्टि दिवो देवाः किरन्ति त्वो बिनाभितः । परितो मेरुमुत्फुल्ला यथा कल्पमहीरूहाः ।।१८।। दिव्यभाषा तबाशेष भाषाभेदानुकारिणी । विकरोति मनोध्वान्तं अवाचामपि देहिनां ।। १९॥
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy