________________
६०
अर्हत्स्तुति:
प्रकीर्णकयुगं भाति त्वां जिनोभयतो धुतम् । पतभिर्झरसंवादि शशाङ्ककर निर्मलम् ।। २० ।। चामीकरविनिर्माणं हरिभिर्वा तमासनम् ।
गिरीन्द्रशिखरस्पर्द्धि राजते जिनराज ! ते ।। २१ ।। ज्योतिर्मण्डलमुत्सर्पत् तवालङ्क ुरुते तनुम् । मार्तण्डमण्डलद्वेषि विधुन्वजगतां तमः ।। २२ । तवोद्घोषयतीोच्चैः जगतामेकभताम् । दुन्दुभिस्तनितं मन्द्रम् उच्चरत्पार्थ वाचाम् ॥ २३ ॥ तवाविष्कुरुते देव ! प्राभवं भुवनातिगम् । विधुविम्बप्रतिस्पद्धिं छत्र त्रितयमुच्छ्रितं ॥ २४ ॥ विभ्राजते जिनैतसे प्रातिहार्य कदम्बकम् । त्रिजगत्सारसर्वस्वमिवैकत्र समुच्चितम् ।। २५ ।।
नोपरोद्धमलं देव ! तव वैशम्पसम्पदम् । सुरैर्विरचितो भक्त्या प्रातिहार्य परिच्छदः ।। २६ ।।
करिकेसरिदावाद्दिनिषाद विषमाब्धयः ।
रोगा बन्धाश्च शाम्यन्ति स्वत्पदानुस्मृतेर्जिन ! ||२७|| करटक्षरदुद्दाम मदाम्बुक्रुतदुर्दिनम् | गजमाधातुकं मर्त्या जयन्ति स्त्वदनुस्मृतेः ॥ २८ ॥ करीन्द्रकुम्भनिर्भेद कठोरनरवरो हरिः ।
क्रमेऽपि पतितं जन्तुं न हन्ति स्वत्पदस्मृते : || २९ ।।