________________
1
दर्शनपाठः
४५
यत्रानीतितमस्ततेर्विघटनाजाता दिशो निर्मला, चन्यं नन्दतु शाश्वतं जिनपतेस्तत्सुप्रभातं परम् ।। ५ ।। मार्ग यत्प्रकटीकरोति इरते दोषानुषङ्गस्थिति, लोकानां विदधाति दृष्टिमचिरादर्थावलोकक्षमाम् । कामासक्तधियामपि कृशयति प्रीतिं प्रियायामिति, प्रतिस्तुल्यतयाऽपिकोऽपि पूर्व ६॥
यद्भानोरपि गोचरं न गतवान् चिरो स्थितं तचमो, भव्यानां दल तथा कुवलये कुर्याद्विकाशश्रियम् । तेजः सौख्यइतेरकर्तृ' यदिदं नक्तञ्चराणामपि, क्षेमं वो विदधातु जैनमतमं श्रीसुप्रभातं सदा ॥ ७ ॥ भव्याम्भोरुहनन्दिकेवलरविः प्राप्नोति यत्रोदयं, दुष्कर्मोदय निद्रा परिहृतं जागर्ति सर्व जगत् । नित्यं यैः परिपठ्यते जिनपतेरेतत्प्रभाताष्टकम्, तेषामाशु विनाशमेति दुरितं धर्मः सुखं वर्धते ॥ ८ ॥
दर्शनपाठः
दर्शनं जिनपतेः शुभावहं सर्वपापशमनं गुणास्पदं ।
1
स्वर्ग साधनमुशन्ति साधवो, मोक्षकारणमतः परं च किं १ ॥ १ ॥
दर्शनं जिनरः प्रतापवत्, चितपद्मपरमप्रकाशकम् ।
दुष्कृतै कतिमिरापहं शुभं, विघ्नवारिपरिशोषकं सदा ॥ २ ॥