________________
दर्शनपाठः
दर्शनं जिननिशापतेः परं, जन्मदाहशमनं प्रशस्यते । पुण्यनिर्मलसुधाप्रवर्षण, वर्धन सुखपयोनिधेः सतः ॥ ३ ।। दर्शनं जिनाफलका रूपः, कलियत हि नजारदेश : सर्वलोकपरितापनाशनं, पम्फलीति फलतो महीतले ॥ ४ ॥ दर्शनं जिनसुकामगारलं, कामितं भवति यत्प्रसादतः । दोन्धि दुग्धमपि वित्तकाम्यया, शुद्धमेव मन इत्युदाहृतं ।।५।। दर्शनं जिनपयोनिधेशं, सौख्यमौक्तिकसमूहदायकं । सद्धनं गुणगभीरसुत्चम, शानवारिविपुलप्रवाहकम् ॥ ६ ॥ अद्याभवत्सफलता नयनद्वयस्य,देव ! त्वदीयचरणामबुजवीक्षणेन अद्यत्रिलोकतिलक ! प्रतिभासते मे,संसारवारिधिरयचुलुकप्रमाणम् किसलवितमनल्पं त्वद्विलोकाभिलाषाद, कुसुमितमतिसान्द्रं त्वत्समीपप्रयाणात् । मम फलितममन्दं वन्मुखेन्दोरिदानीम्, नयनपथमवाप्तात् देव ! पुण्यद्रमेण ॥ ८ ॥ शर्वरीषु शशिना प्रयोजनं, भास्करेण दिवसे किमीश्वर ! त्वन्मुखेन्दुदलिते तमस्तते, भूतलेऽत्र तकयोस्तु का स्तुतिः ।।२।। अमितगुणगणानां त्वद्गतानां प्रमाणं, भवति समधिगन्तुं यस्थ कस्याऽपि वाञ्छा । प्रथममपि स तावद् व्योमकत्यङ्ग लानी-, त्यनय ! सुगम ! सङ्ख्याभ्यासमङ्गीकरोतु ।।१०।।