SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ दर्शनपाठः पद्मनन्दिविरचितः देव ! त्वदनखमण्डल दर्पणेऽस्मिन्, अयें निसर्गरुचिरे चिरदत्तदृष्टिः । श्रीकीर्तिकान्तिघृति-सङ्गमकारणानि, भव्यो न कानि लभते शुभमङ्गलानि ॥ ११ ॥ स्वदर्शनं यदि समास्ति दिने दिनेऽस्मिन् देव ! प्रशस्तफलदायि सदा प्रसन्नं । कल्पद्रुमार्णव सुरगृहमन्त्रविद्या c. चिन्तामणिप्रभृतिभिनहि कायमस्ति ।। १२ ।। re शरीरिकापस्थितिसङ्गदर्शिनं, निरञ्जनं निदुरितं निरामयं । अमोघविद्यं निरवद्य योगिनं, शरण्यतां यामि तमद्य शान्तये | १३ | समस्त वस्तुप्रतिभासमूर्तये, जगत्त्रयानन्द निकेतकीर्तये । जिनाय सर्वेप्सितकामधेनवे, नमस्तमो ध्वंसविघातभानवे || १४ || मोहध्वान्तविदारणं विशद विश्वोद्भासिदी सिश्रियम्, सन्मार्गप्रतिभासकं विनुवसन्दोहामृतापादकम् । श्रीषादं जिनचन्द्रशान्तिशरणं सद्भक्तिमानेमि ते, भूयस्तापहरस्य देव ! भवतो भूयात्पुनर्दर्शनं ।। १५ । दर्शनपाठः पद्मनन्दिविरचितः त्रिभुवनगुरो ! जिनेश्वर ! परमानन्दैककारण ! कुरुष्व । मयि किङ्करेऽत्र करुणा यथा तथा जायते मुक्तिः ।। १ ।।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy