SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ध्यानोपदेशकोषः अथवा योगसारसंग्रहः मन्दरोदधिचन्द्रार्क-गगनादिगुणाघवत् । निष्ठिमा सुखालापमान में वियते ॥१४॥ एवं ध्यानबलाधीराः साधयन्तूत्तमं पदम् | देवविद्याधरादीनां भुक्त्वा भोगपरम्पराम् ॥१४६।। उत्तमः संयमो ध्यानं ध्यानमत्युत्तमं तपः । संबरः परमो ध्यानं ध्यानं सर्वार्थसाधनम् ॥१४७।। संयमाभरणोद्भासी गुरुभक्तिपरायणः । संसारमागरोत्तीर्णः प्रयाति परमं पदम् ॥१४८|| उत्ताः संक्षेपतो ध्यान-विधिः किंचिद्यथामति । निःशेषमभिधातुं तत्केवलं केवली विभुः ॥१४९।। सम्यग्गुरुपदेशेन विनिश्चित्यादरादिमम् । समभ्यस्य प्रयत्नेन याति शान्तपदं पुमान् ।।१५०।। अज्ञानाद्यन्मया बद्ध-मागमस्य विरोधकृत । तत्सर्वमागमाभिज्ञाः शोधयन्तु विमत्सराः ॥१५१।। भद्रं भूतिभृतां भूरिभव्याम्भोजेकभास्त्रताम् | शासनाय जिनेशानामाशापाशविपाशिने ।।१५२।। संयमोत्तमपीयूष-पानसंशान्तदुःसह-। मोहहालाहलाग्निभ्यः श्रीगुरुभ्यो नमो नमः ||१५३।। त्रैलोक्य साररत्नाय मोक्षलक्ष्मीविधायिने । संसारोत्तारिणे नित्य नमः संयमसेतवे ।।१५४||
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy