________________
ध्यानोपदेशकोषः अथवा योगसारसंग्रहः १५१ कृत्वाऽन्ये योगसंरोधं कुर्युरन्ते तु योगिनः । स्युस्सूक्ष्मक्रियायोगेन चीतयोगा विबन्धनाः ||१३|| समुच्छिन्नक्रियेणाऽथ हत्वा घातिबलं बलात् । साधितात्मस्वभावास्ते प्रयान्ति पदभव्ययम् ।।१३६।। मोक्षलक्ष्मीसमाश्लिष्टाः विशिष्टगुणभूषणाः। शीलमालानिरौपम्या भुवनेश्वरवन्दिताः ||१३७।। तत्र त्रैलोक्यसाम्राज्य-श्रियमात्यन्तिकी पराम् । सेत्रमाना निरानाधमनन्तं कालमासते ॥१३८।। सच्चरित्रतरुः सम्यग यः पूर्वमभिवर्धितः । सध्यानामृतसंसेकैस्तत्फलं भुञ्जते शिवम् ॥१३९।। महामोहहन्मीनं दुःखयाडववलिकम् । ध्याननात्रा समुत्तीर्ण संसारापारसागरम् ॥१४०॥ आत्यन्तिकसुखावासं निराबाधजिनान्वितम् । नानागुणमणिवातं निर्वाणद्वीपमाश्रितः ॥१४१।। आत्माधीनं निराबाई निरौपम्यस्वभावजम् । निर्द्वन्दातीन्द्रियानन्त-सौख्यसागरवर्तिनाम् ॥१४२।। को नाम वर्णयेतेषां स्वरूपं परमात्मनाम् । ज्ञानात्मनामविन्त्यानां सर्वज्ञज्ञानगोचरम् ।।१४३।। गन्तुमन्तो न शक्येत यवदाकाशकालयोः । ज्ञानदर्शन सौख्यादिगुणानां तद्वदात्मनाम् ।।१४४॥